श्री शिव सहस्रनामावली - Shiva 1008 Names Online Chanting

शिव सहस्रनामावली (Shiv Sahasranamavali):-'सहस्र' का अर्थ होता है हजार और 'नाम' का अर्थ है नाम। शिव सहस्त्रनाम (Shiv Sahasranam) का महत्व पुराणों में विशेष रूप से मिलता है। भगवान शिव को सदा कल्याणकारी माना जाता है, जो हमें सुरक्षा देते हैं और दुखो से बचाकर हमारा कल्याण करते हैं। ऐसा कहा जाता है कि भगवान शिव की कृपा पाने के लिए सबसे आसान तरीका मंत्र जाप करना, स्तोत्र और श्लोकों का पाठ करना है। शिव सहस्त्रनाम (1008 Names of Shiva) उन्ही में से एक आसान और अत्यंत पुण्यदायक उपाय है।

Shiv Sahasranamavali

➤ शिव सहस्त्रनाम पाठ कैसे और कब करें, नियम और तरीका। (Shiv Sahasranamam, rules and method PDF)

👉 शिव सहस्त्रनाम स्त्रोत का पाठ बिलकुल सुबह अर्थात ब्रह्म मुहूर्त में 4 से 5 बजे उठ कर, नहाकर स्वच्छ होने के पश्चात एक सफ़ेद रंग का साफ़ वस्त्र पहनने के बाद आसान लगाकर फिर उसी आसान के पूर्व उत्तर दिशा के कोने की तरफ अपना मुख कर के बैठ जाये। शिव सहस्त्रनाम स्त्रोत का पाठ शुरू करने से पहले भगवन शिव को स्नान कराये और फिर उन्हें फूल, बेलपत्र आदि चढ़ाये साथ ही कुछ फल, मिठाई इत्यादि का भोग लगाने के बाद, घी का एक दीपक जलाये वो दीपक तब तक जले जब तक की आपका शिव सहस्त्रनाम का पाठ पूरा न हो।

शिव सहस्रनामावली

  • ॐ स्थिराय नमः ।
  • ॐ स्थाणवे नमः ।
  • ॐ प्रभवे नमः ।
  • ॐ भीमाय नमः ।
  • ॐ प्रवराय नमः ।
  • ॐ वरदाय नमः ।
  • ॐ वराय नमः ।
  • ॐ सर्वात्मने नमः ।
  • ॐ सर्वविख्याताय नमः ।
  • ॐ सर्वस्मै नमः ।
  • ॐ सर्वकराय नमः ।
  • ॐ भवाय नमः ।
  • ॐ जटिने नमः ।
  • ॐ चर्मिणे नमः ।
  • ॐ शिखण्डिने नमः ।
  • ॐ सर्वाङ्गाय नमः ।
  • ॐ सर्वभावनाय नमः ।
  • ॐ हराय नमः ।
  • ॐ हरिणाक्षाय नमः ।
  • ॐ सर्वभूतहराय नमः ।
  • ॐ प्रभवे नमः ।
  • ॐ प्रवृत्तये नमः ।
  • ॐ निवृत्तये नमः ।
  • ॐ नियताय नमः ।
  • ॐ शाश्वताय नमः ।
  • ॐ ध्रुवाय नमः ।
  • ॐ श्मशानवासिने नमः ।
  • ॐ भगवते नमः ।
  • ॐ खचराय नमः ।
  • ॐ गोचराय नमः ।
  • ॐ अर्दनाय नमः ।
  • ॐ अभिवाद्याय नमः ।
  • ॐ महाकर्मणे नमः ।
  • ॐ तपस्विने नमः ।
  • ॐ भूतभावनाय नमः ।
  • ॐ उन्मत्तवेषप्रच्छन्नाय नमः ।
  • ॐ सर्वलोकप्रजापतये नमः ।
  • ॐ महारूपाय नमः ।
  • ॐ महाकायाय नमः ।
  • ॐ वृषरूपाय नमः ।
  • ॐ महायशसे नमः ।
  • ॐ महात्मने नमः ।
  • ॐ सर्वभूतात्मने नमः ।
  • ॐ विश्वरूपाय नमः ।
  • ॐ महाहणवे नमः ।
  • ॐ लोकपालाय नमः ।
  • ॐ अन्तर्हितत्मने नमः ।
  • ॐ प्रसादाय नमः ।
  • ॐ हयगर्धभये नमः ।
  • ॐ पवित्राय नमः ।
  • ॐ महते नमः ।
  • ॐनियमाय नमः ।
  • ॐ नियमाश्रिताय नमः ।
  • ॐ सर्वकर्मणे नमः ।
  • ॐ स्वयम्भूताय नमः ।
  • ॐ आदये नमः ।
  • ॐ आदिकराय नमः ।
  • ॐ निधये नमः ।
  • ॐ सहस्राक्षाय नमः ।
  • ॐ विशालाक्षाय नमः ।
  • ॐ सोमाय नमः ।
  • ॐ नक्षत्रसाधकाय नमः ।
  • ॐ चन्द्राय नमः ।
  • ॐ सूर्याय नमः ।
  • ॐ शनये नमः ।
  • ॐ केतवे नमः ।
  • ॐ ग्रहाय नमः ।
  • ॐ ग्रहपतये नमः ।
  • ॐ वराय नमः ।
  • ॐ अत्रये नमः ।
  • ॐ अत्र्या नमस्कर्त्रे नमः ।
  • ॐ मृगबाणार्पणाय नमः ।
  • ॐ अनघाय नमः ।
  • ॐ महातपसे नमः ।
  • ॐ घोरतपसे नमः ।
  • ॐ अदीनाय नमः ।
  • ॐ दीनसाधकाय नमः ।
  • ॐ संवत्सरकराय नमः ।
  • ॐ मन्त्राय नमः ।
  • ॐ प्रमाणाय नमः ।
  • ॐ परमायतपसे नमः ।
  • ॐ योगिने नमः ।
  • ॐ योज्याय नमः ।
  • ॐ महाबीजाय नमः ।
  • ॐ महारेतसे नमः ।
  • ॐ महाबलाय नमः ।
  • ॐ सुवर्णरेतसे नमः ।
  • ॐ सर्वज्ञाय नमः ।
  • ॐ सुबीजाय नमः ।
  • ॐ बीजवाहनाय नमः ।
  • ॐ दशबाहवे नमः ।
  • ॐ अनिमिशाय नमः ।
  • ॐ नीलकण्ठाय नमः ।
  • ॐ उमापतये नमः ।
  • ॐ विश्वरूपाय नमः ।
  • ॐ स्वयंश्रेष्ठाय नमः ।
  • ॐ बलवीराय नमः ।
  • ॐ अबलोगणाय नमः ।
  • ॐ गणकर्त्रे नमः ।
  • ॐ गणपतये नमः ।
  • ॐ दिग्वाससे नमः ।
  • ॐ कामाय नमः ।
  • ॐ मन्त्रविदे नमः ।
  • ॐ परमाय मन्त्राय नमः ।
  • ॐ सर्वभावकराय नमः ।
  • ॐ हराय नमः ।
  • ॐ कमण्डलुधराय नमः ।
  • ॐ धन्विने नमः ।
  • ॐ बाणहस्ताय नमः ।
  • ॐ कपालवते नमः ।
  • ॐ अशनये नमः ।
  • ॐ शतघ्निने नमः ।
  • ॐ खड्गिने नमः ।
  • ॐ पट्टिशिने नमः ।
  • ॐ आयुधिने नमः ।
  • ॐ महते नमः ।
  • ॐ स्रुवहस्ताय नमः ।
  • ॐ सुरूपाय नमः ।
  • ॐ तेजसे नमः।
  • ॐ तेजस्कराय निधये नमः ।
  • ॐ उष्णीषिणे नमः ।
  • ॐ सुवक्त्राय नमः ।
  • ॐ उदग्राय नमः ।
  • ॐ विनताय नमः ।
  • ॐ दीर्घाय नमः ।
  • ॐ हरिकेशाय नमः ।
  • ॐ सुतीर्थाय नमः ।
  • ॐ कृष्णाय नमः ।
  • ॐ शृगालरूपाय नमः ।
  • ॐ सिद्धार्थाय नमः ।
  • ॐ मुण्डाय नमः ।
  • ॐ सर्वशुभङ्कराय नमः ।
  • ॐ अजाय नमः ।
  • ॐ बहुरूपाय नमः ।
  • ॐ गन्धधारिणे नमः ।
  • ॐ कपर्दिने नमः ।
  • ॐ उर्ध्वरेतसे नमः ।
  • ॐ ऊर्ध्वलिङ्गाय नमः ।
  • ॐ ऊर्ध्वशायिने नमः ।
  • ॐ नभस्थलाय नमः ।
  • ॐ त्रिजटिने नमः ।
  • ॐ चीरवाससे नमः ।
  • ॐ रुद्राय नमः ।
  • ॐ सेनापतये नमः ।
  • ॐ विभवे नमः ।
  • ॐ अहश्चराय नमः ।
  • ॐ नक्तञ्चराय नमः ।
  • ॐ तिग्ममन्यवे नमः ।
  • ॐ सुवर्चसाय नमः ।
  • ॐ गजघ्ने नमः ।
  • ॐ दैत्यघ्ने नमः ।
  • ॐ कालाय नमः ।
  • ॐ लोकधात्रे नमः ।
  • ॐ गुणाकराय नमः ।
  • ॐ सिंहशार्दूलरूपाय नमः ।
  • ॐ आर्द्रचर्माम्बरावृताय नमः ।
  • ॐ कालयोगिने नमः ।
  • ॐ महानादाय नमः ।
  • ॐ सर्वकामाय नमः ।
  • ॐ चतुष्पथाय नमः ।
  • ॐ निशाचराय नमः ।
  • ॐ प्रेतचारिणे नमः ।
  • ॐ भूतचारिणे नमः ।
  • ॐ महेश्वराय नमः ।
  • ॐ बहुभूताय नमः ।
  • ॐ बहुधराय नमः ।
  • ॐ स्वर्भानवे नमः ।
  • ॐ अमिताय नमः ।
  • ॐ गतये नमः ।
  • ॐ नृत्यप्रियाय नमः ।
  • ॐ नित्यनर्ताय नमः ।
  • ॐ नर्तकाय नमः ।
  • ॐ सर्वलालसाय नमः ।
  • ॐ घोराय नमः ।
  • ॐ महातपसे नमः ।
  • ॐ पाशाय नमः ।
  • ॐ नित्याय नमः ।
  • ॐ गिरिरुहाय नमः ।
  • ॐ नभसे नमः ।
  • ॐ सहस्रहस्ताय नमः ।
  • ॐ विजयाय नमः ।
  • ॐ व्यवसायाय नमः ।
  • ॐ अतन्द्रिताय नमः ।
  • ॐ अधर्षणाय नमः ।
  • ॐ धर्षणात्मने नमः ।
  • ॐ यज्ञघ्ने नमः ।
  • ॐ कामनाशकाय नमः ।
  • ॐ दक्ष्यागपहारिणे नमः ।
  • ॐ सुसहाय नमः ।
  • ॐ मध्यमाय नमः ।
  • ॐ तेजोपहारिणे नमः ।
  • ॐ बलघ्ने नमः ।
  • ॐ मुदिताय नमः ।
  • ॐ अर्थाय नमः ।
  • ॐ अजिताय नमः ।
  • ॐ अवराय नमः ।
  • ॐ गम्भीरघोषय नमः ।
  • ॐ गम्भीराय नमः ।
  • ॐ गम्भीरबलवाहनाय नमः ।
  • ॐ न्यग्रोधरूपाय नमः ।
  • ॐ न्यग्रोधाय नमः ।
  • ॐ वृक्षकर्णस्थिताय नमः ।
  • ॐ विभवे नमः ।
  • ॐ सुतीक्ष्णदशनाय नमः ।
  • ॐ महाकायाय नमः ।
  • ॐ महाननाय नमः ।
  • ॐ विश्वक्सेनाय नमः ।
  • ॐ हरये नमः ।
  • ॐ यज्ञाय नमः ।
  • ॐ संयुगापीडवाहनाय नमः ।
  • ॐ तीक्षणातापाय नमः ।
  • ॐ हर्यश्वाय नमः ।
  • ॐ सहायाय नमः ।
  • ॐ कर्मकालविदे नमः ।
  • ॐ विष्णुप्रसादिताय नमः ।
  • ॐ यज्ञाय नमः ।
  • ॐ समुद्राय नमः ।
  • ॐ बडवामुखाय नमः ।
  • ॐ हुताशनसहायाय नमः ।
  • ॐ प्रशान्तात्मने नमः ।
  • ॐ हुताशनाय नमः ।
  • ॐ उग्रतेजसे नमः ।
  • ॐ महातेजसे नमः ।
  • ॐ जन्याय नमः ।
  • ॐ विजयकालविदे नमः ।
  • ॐ ज्योतिषामयनाय नमः ।
  • ॐ सिद्धये नमः ।
  • ॐ सर्वविग्रहाय नमः ।
  • ॐ शिखिने नमः ।
  • ॐ मुण्डिने नमः ।
  • ॐ जटिने नमः ।
  • ॐ ज्वलिने नमः ।
  • ॐ मूर्तिजाय नमः ।
  • ॐ मूर्धजाय नमः ।
  • ॐ बलिने नमः ।
  • ॐ वैनविने नमः ।
  • ॐ पणविने नमः ।
  • ॐ तालिने नमः ।
  • ॐ खलिने नमः ।
  • ॐ कालकटङ्कटाय नमः ।
  • ॐ नक्षत्रविग्रहमतये नमः ।
  • ॐ गुणबुद्धये नमः ।
  • ॐ लयाय नमः ।
  • ॐ अगमाय नमः ।
  • ॐ प्रजापतये नमः ।
  • ॐ विश्वबाहवे नमः ।
  • ॐ विभागाय नमः ।
  • ॐ सर्वगाय नमः ।
  • ॐ अमुखाय नमः ।
  • ॐ विमोचनाय नमः ।
  • ॐ सुसरणाय नमः ।
  • ॐ हिरण्यकवचोद्भवाय नमः ।
  • ॐ मेढ्रजाय नमः ।
  • ॐ बलचारिणे नमः ।
  • ॐ महीचारिणे नमः ।
  • ॐ स्रुताय नमः ।
  • ॐ सर्वतूर्यविनोदिने नमः ।
  • ॐ सर्वतोद्यपरिग्रहाय नमः ।
  • ॐ व्यालरूपाय नमः ।
  • ॐ गुहावासिने नमः ।
  • ॐ गुहाय नमः ।
  • ॐ मालिने नमः ।
  • ॐ तरङ्गविदे नमः ।
  • ॐ त्रिदशाय नमः ।
  • ॐ त्रिकालधृते नमः ।
  • ॐ कर्मसर्वबन्धविमोचनाय नमः ।
  • ॐ असुरेन्द्राणाम्बन्धनाय नमः ।
  • ॐ युधि शत्रुविनाशनाय नमः ।
  • ॐ साङ्ख्यप्रसादाय नमः ।
  • ॐ दुर्वाससे नमः ।
  • ॐ सर्वसाधिनिषेविताय नमः ।
  • ॐ प्रस्कन्दनाय नमः ।
  • ॐ यज्ञविभागविदे नमः ।
  • ॐ अतुल्याय नमः ।
  • ॐ यज्ञविभागविदे नमः ।
  • ॐ सर्ववासाय नमः ।
  • ॐ सर्वचारिणे नमः ।
  • ॐ दुर्वाससे नमः ।
  • ॐ वासवाय नमः ।
  • ॐ अमराय नमः ।
  • ॐ हैमाय नमः ।
  • ॐ हेमकराय नमः ।
  • ॐ निष्कर्माय नमः ।
  • ॐ सर्वधारिणे नमः ।
  • ॐ धरोत्तमाय नमः ।
  • ॐ लोहिताक्षाय नमः ।
  • ॐ माक्षाय नमः ।
  • ॐ विजयक्षाय नमः ।
  • ॐ विशारदाय नमः ।
  • ॐ सङ्ग्रहाय नमः ।
  • ॐ निग्रहाय नमः ।
  • ॐ कर्त्रे नमः ।
  • ॐ सर्पचीरनिवासनाय नमः ।
  • ॐ मुख्याय नमः ।
  • ॐ अमुख्याय नमः ।
  • ॐ देहाय नमः ।
  • ॐ काहलये नमः ।
  • ॐ सर्वकामदाय नमः ।
  • ॐ सर्वकालप्रसादये नमः ।
  • ॐ सुबलाय नमः ।
  • ॐ बलरूपधृते नमः ।
  • ॐ सर्वकामवराय नमः ।
  • ॐ सर्वदाय नमः ।
  • ॐ सर्वतोमुखाय नमः ।
  • ॐ आकाशनिर्विरूपाय नमः ।
  • ॐ निपातिने नमः ।
  • ॐ अवशाय नमः ।
  • ॐ खगाय नमः ।
  • ॐ रौद्ररूपाय नमः ।
  • ॐ अंशवे नमः ।
  • ॐ आदित्याय नमः ।
  • ॐ बहुरश्मये नमः ।
  • ॐ सुवर्चसिने नमः ।
  • ॐ वसुवेगाय नमः ।
  • ॐ महावेगाय नमः ।
  • ॐ मनोवेगाय नमः ।
  • ॐ निशाचराय नमः ।
  • ॐ सर्ववासिने नमः ।
  • ॐ श्रियावासिने नमः ।
  • ॐ उपदेशकराय नमः ।
  • ॐ अकराय नमः ।
  • ॐ मुनये नमः ।
  • ॐ आत्मनिरालोकाय नमः ।
  • ॐ सम्भग्नाय नमः ।
  • ॐ सहस्रदाय नमः ।
  • ॐ पक्षिणे नमः ।
  • ॐ पक्षरूपाय नमः ।
  • ॐ अतिदीप्ताय नमः ।
  • ॐ विशाम्पतये नमः ।
  • ॐ उन्मादाय नमः ।
  • ॐ मदनाय नमः ।
  • ॐ कामाय नमः ।
  • ॐ अश्वत्थाय नमः ।
  • ॐ अर्थकराय नमः ।
  • ॐ यशसे नमः ।
  • ॐ वामदेवाय नमः ।
  • ॐ वामाय नमः ।
  • ॐ प्राचे नमः ।
  • ॐ दक्षिणाय नमः ।
  • ॐ वामनाय नमः ।
  • ॐ सिद्धयोगिने नमः ।
  • ॐ महर्शये नमः ।
  • ॐ सिद्धार्थाय नमः ।
  • ॐ सिद्धसाधकाय नमः ।
  • ॐ भिक्षवे नमः ।
  • ॐ भिक्षुरूपाय नमः ।
  • ॐ विपणाय नमः ।
  • ॐ मृदवे नमः ।
  • ॐ अव्ययाय नमः ।
  • ॐ महासेनाय नमः ।
  • ॐ विशाखाय नमः ।
  • ॐ षष्टिभागाय नमः ।
  • ॐ गवां पतये नमः ।
  • ॐ वज्रहस्ताय नमः ।
  • ॐ विष्कम्भिने नमः ।
  • ॐ चमूस्तम्भनाय नमः ।
  • ॐ वृत्तावृत्तकराय नमः ।
  • ॐ तालाय नमः ।
  • ॐ मधवे नमः ।
  • ॐ मधुकलोचनाय नमः ।
  • ॐ वाचस्पत्याय नमः ।
  • ॐ वाजसेनाय नमः ।
  • ॐ नित्यमाश्रितपूजिताय नमः ।
  • ॐ ब्रह्मचारिणे नमः ।
  • ॐ लोकचारिणे नमः ।
  • ॐ सर्वचारिणे नमः ।
  • ॐ विचारविदे नमः ।
  • ॐ ईशानाय नमः ।
  • ॐ ईश्वराय नमः ।
  • ॐ कालाय नमः ।
  • ॐ निशाचारिणे नमः ।
  • ॐ पिनाकभृते नमः ।
  • ॐ निमित्तस्थाय नमः ।
  • ॐ निमित्ताय नमः ।
  • ॐ नन्दये नमः ।
  • ॐ नन्दिकराय नमः ।
  • ॐ हरये नमः ।
  • ॐ नन्दीश्वराय नमः ।
  • ॐ नन्दिने नमः ।
  • ॐ नन्दनाय नमः ।
  • ॐ नन्दिवर्धनाय नमः ।
  • ॐ भगहारिणे नमः ।
  • ॐ निहन्त्रे नमः ।
  • ॐ कलाय नमः ।
  • ॐ ब्रह्मणे नमः ।
  • ॐ पितामहाय नमः ।
  • ॐ चतुर्मुखाय नमः ।
  • ॐ महालिङ्गाय नमः ।
  • ॐ चारुलिङ्गाय नमः ।
  • ॐ लिङ्गाध्याक्षाय नमः ।
  • ॐ सुराध्यक्षाय नमः ।
  • ॐ योगाध्यक्षाय नमः ।
  • ॐ युगावहाय नमः ।
  • ॐ बीजाध्यक्षाय नमः ।
  • ॐ बीजकर्त्रे नमः ।
  • ॐ अध्यात्मानुगताय नमः ।
  • ॐ बलाय नमः ।
  • ॐ इतिहासाय नमः ।
  • ॐ सकल्पाय नमः ।
  • ॐ गौतमाय नमः ।
  • ॐ निशाकराय नमः ।
  • ॐ दम्भाय नमः ।
  • ॐ अदम्भाय नमः ।
  • ॐ वैदम्भाय नमः ।
  • ॐ वश्याय नमः ।
  • ॐ वशकराय नमः ।
  • ॐ कलये नमः ।
  • ॐ लोककर्त्रे नमः ।
  • ॐ पशुपतये नमः ।
  • ॐ महाकर्त्रे नमः ।
  • ॐ अनौषधाय नमः ।
  • ॐ अक्षराय नमः ।
  • ॐ परमाय ब्रह्मणे नमः ।
  • ॐ बलवते नमः ।
  • ॐ शक्राय नमः ।
  • ॐ नित्यै नमः ।
  • ॐ अनित्यै नमः ।
  • ॐ शुद्धात्मने नमः ।
  • ॐ शुद्धाय नमः ।
  • ॐ मान्याय नमः ।
  • ॐ गतागताय नमः ।
  • ॐ बहुप्रसादाय नमः ।
  • ॐ सुस्वप्नाय नमः ।
  • ॐ दर्पणाय नमः ।
  • ॐ अमित्रजिते नमः ।
  • ॐ वेदकाराय नमः ।
  • ॐ मन्त्रकाराय नमः ।
  • ॐ विदुषे नमः ।
  • ॐ समरमर्दनाय नमः ।
  • ॐ महामेघनिवासिने नमः ।
  • ॐ महाघोराय नमः ।
  • ॐ वशिने नमः ।
  • ॐ कराय नमः ।
  • ॐ अग्निज्वालाय नमः ।
  • ॐ महाज्वालाय नमः ।
  • ॐ अतिधूम्राय नमः ।
  • ॐ हुताय नमः ।
  • ॐ हविषे नमः ।
  • ॐ वृषणाय नमः ।
  • ॐ शङ्कराय नमः ।
  • ॐ नित्यं वर्चस्विने नमः ।
  • ॐ धूमकेतनाय नमः ।
  • ॐ नीलाय नमः ।
  • ॐ अङ्गलुब्धाय नमः ।
  • ॐ शोभनाय नमः ।
  • ॐ निरवग्रहाय नमः ।
  • ॐ स्वस्तिदाय नमः ।
  • ॐ स्वस्तिभावाय नमः ।
  • ॐ भागिने नमः ।
  • ॐ भागकराय नमः ।
  • ॐ लघवे नमः ।
  • ॐ उत्सङ्गाय नमः ।
  • ॐ महाङ्गाय नमः ।
  • ॐ महागर्भपरायणाय नमः ।
  • ॐ कृष्णवर्णाय नमः ।
  • ॐ सुवर्णाय नमः ।
  • ॐ सर्वदेहिनां इन्द्रियाय नमः ।
  • ॐ महापादाय नमः ।
  • ॐ महाहस्ताय नमः ।
  • ॐ महाकायाय नमः ।
  • ॐ महायशसे नमः ।
  • ॐ महामूर्ध्ने नमः ।
  • ॐ महामात्राय नमः ।
  • ॐ महानेत्राय नमः ।
  • ॐ निशालयाय नमः ।
  • ॐ महान्तकाय नमः ।
  • ॐ महाकर्णाय नमः ।
  • ॐ महोष्ठाय नमः ।
  • ॐ महाहणवे नमः ।
  • ॐ महानासाय नमः ।
  • ॐ महाकम्बवे नमः ।
  • ॐ महाग्रीवाय नमः ।
  • ॐ श्मशानभाजे नमः ।
  • ॐ महावक्षसे नमः ।
  • ॐ महोरस्काय नमः ।
  • ॐ अन्तरात्मने नमः ।
  • ॐ मृगालयाय नमः ।
  • ॐ लम्बनाय नमः ।
  • ॐ लम्बितोष्ठाय नमः ।
  • ॐ महामायाय नमः ।
  • ॐ पयोनिधये नमः ।
  • ॐ महादन्ताय नमः ।
  • ॐ महादंष्ट्राय नमः ।
  • ॐ महजिह्वाय नमः ।
  • ॐ महामुखाय नमः ।
  • ॐ महानखाय नमः ।
  • ॐ महारोमाय नमः ।
  • ॐ महाकोशाय नमः ।
  • ॐ महाजटाय नमः ।
  • ॐ प्रसन्नाय नमः ।
  • ॐ प्रसादाय नमः ।
  • ॐ प्रत्ययाय नमः ।
  • ॐ गिरिसाधनाय नमः ।
  • ॐ स्नेहनाय नमः ।
  • ॐ अस्नेहनाय नमः ।
  • ॐ अजिताय नमः ।
  • ॐ महामुनये नमः ।
  • ॐ वृक्षाकाराय नमः ।
  • ॐ वृक्षकेतवे नमः ।
  • ॐ अनलाय नमः ।
  • ॐ वायुवाहनाय नमः ।
  • ॐ गण्डलिने नमः ।
  • ॐ मेरुधाम्ने नमः ।
  • ॐ देवाधिपतये नमः ।
  • ॐ अथर्वशीर्षाय नमः ।
  • ॐ सामास्याय नमः ।
  • ॐ ऋक्सहस्रामितेक्षणाय नमः ।
  • ॐ यजुः पाद भुजाय नमः ।
  • ॐ गुह्याय नमः ।
  • ॐ प्रकाशाय नमः ।
  • ॐ जङ्गमाय नमः ।
  • ॐ अमोघार्थाय नमः ।
  • ॐ प्रसादाय नमः ।
  • ॐ अभिगम्याय नमः ।
  • ॐ सुदर्शनाय नमः ।
  • ॐ उपकाराय नमः ।
  • ॐ प्रियाय नमः ।
  • ॐ सर्वाय नमः ।
  • ॐ कनकाय नमः ।
  • ॐ कञ्चनच्छवये नमः ।
  • ॐ नाभये नमः ।
  • ॐ नन्दिकराय नमः ।
  • ॐ भावाय नमः ।
  • ॐ पुष्करस्थापतये नमः ।
  • ॐ स्थिराय नमः ।
  • ॐ द्वादशाय नमः ।
  • ॐ त्रासनाय नमः ।
  • ॐ आद्याय नमः ।
  • ॐ यज्ञाय नमः ।
  • ॐ यज्ञसमाहिताय नमः ।
  • ॐ नक्तं नमः ।
  • ॐ कलये नमः ।
  • ॐ कालाय नमः ।
  • ॐ मकराय नमः ।
  • ॐ कालपूजिताय नमः ।
  • ॐ सगणाय नमः ।
  • ॐ गणकाराय नमः ।
  • ॐ भूतवाहनसारथये नमः ।
  • ॐ भस्मशयाय नमः ।
  • ॐ भस्मगोप्त्रे नमः ।
  • ॐ भस्मभूताय नमः ।
  • ॐ तरवे नमः ।
  • ॐ गणाय नमः ।
  • ॐ लोकपालाय नमः ।
  • ॐ अलोकाय नमः ।
  • ॐ महात्मने नमः ।
  • ॐ सर्वपूजिताय नमः ।
  • ॐ शुक्लाय नमः ।
  • ॐ त्रिशुक्लाय नमः ।
  • ॐ सम्पन्नाय नमः ।
  • ॐ शुचये नमः ।
  • ॐ भूतनिषेविताय नमः ।
  • ॐ आश्रमस्थाय नमः ।
  • ॐ क्रियावस्थाय नमः ।
  • ॐ विश्वकर्ममतये नमः ।
  • ॐ वराय नमः ।
  • ॐ विशालशाखाय नमः ।
  • ॐ ताम्रोष्ठाय नमः ।
  • ॐ अम्बुजालाय नमः ।
  • ॐ सुनिश्चलाय नमः ।
  • ॐ कपिलाय नमः ।
  • ॐ कपिशाय नमः ।
  • ॐ शुक्लाय नमः ।
  • ॐ अयुशे नमः ।
  • ॐ पराय नमः ।
  • ॐ अपराय नमः ।
  • ॐ गन्धर्वाय नमः ।
  • ॐ अदितये नमः ।
  • ॐ तार्क्ष्याय नमः ।
  • ॐ सुविज्ञेयाय नमः ।
  • ॐ सुशारदाय नमः ।
  • ॐ परश्वधायुधाय नमः ।
  • ॐ देवाय नमः ।
  • ॐ अनुकारिणे नमः ।
  • ॐ सुबान्धवाय नमः ।
  • ॐ तुम्बवीणाय नमः ।
  • ॐ महाक्रोधाया नमः ।
  • ॐ ऊर्ध्वरेतसे नमः ।
  • ॐ जलेशयाय नमः ।
  • ॐ उग्राय नमः ।
  • ॐ वशङ्कराय नमः ।
  • ॐ वंशाय नमः ।
  • ॐ वंशनादाय नमः ।
  • ॐ अनिन्दिताय नमः ।
  • ॐ सर्वाङ्गरूपाय नमः ।
  • ॐ मायाविने नमः ।
  • ॐ सुहृदाय नमः ।
  • ॐ अनिलाय नमः ।
  • ॐ अनलाय नमः ।
  • ॐ बन्धनाय नमः ।
  • ॐ बन्धकर्त्रे नमः ।
  • ॐ सुबन्धनविमोचनाय नमः ।
  • ॐ सयज्ञारये नमः ।
  • ॐ सकामारये नमः ।
  • ॐ महादंश्ट्राय नमः ।
  • ॐ महायुधाय नमः ।
  • ॐ बहुधानिन्दिताय नमः ।
  • ॐ शर्वाय नमः ।
  • ॐ शङ्कराय नमः ।
  • ॐ शङ्कराय नमः ।
  • ॐ अधनाय नमः ।
  • ॐ अमरेशाय नमः ।
  • ॐ महादेवाय नमः ।
  • ॐ विश्वदेवाय नमः ।
  • ॐ सुरारिघ्ने नमः ।
  • ॐ अहिर्बुध्न्याय नमः ।
  • ॐ अनिलाभाय नमः ।
  • ॐ चेकितानाय नमः ।
  • ॐ हविषे नमः ।
  • ॐ अजैकपाते नमः ।
  • ॐ कापालिने नमः ।
  • ॐ त्रिशङ्कवे नमः ।
  • ॐ अजिताय नमः ।
  • ॐ शिवाय नमः ।
  • ॐ धन्वन्तरये नमः ।
  • ॐ धूमकेतवे नमः ।
  • ॐ स्कन्दाय नमः ।
  • ॐ वैश्रवणाय नमः ।
  • ॐ धात्रे नमः ।
  • ॐ शक्राय नमः ।
  • ॐ विष्णवे नमः ।
  • ॐ मित्राय नमः ।
  • ॐ त्वष्ट्रे नमः ।
  • ॐ धृवाय नमः ।
  • ॐ धराय नमः ।
  • ॐ प्रभावाय नमः ।
  • ॐ सर्वगाय वायवे नमः ।
  • ॐ अर्यम्ने नमः ।
  • ॐ सवित्रे नमः ।
  • ॐ रवये नमः ।
  • ॐ उषङ्गवे नमः ।
  • ॐ विधात्रे नमः ।
  • ॐ मान्धात्रे नमः ।
  • ॐ भूतभावनाय नमः ।
  • ॐ विभवे नमः ।
  • ॐ वर्णविभाविने नमः ।
  • ॐ सर्वकामगुणावहाय नमः ।
  • ॐ पद्मनाभाय नमः ।
  • ॐ महागर्भाय नमः ।
  • ॐ चन्द्रवक्त्राय नमः ।
  • ॐ अनिलाय नमः ।
  • ॐ अनलाय नमः ।
  • ॐ बलवते नमः ।
  • ॐ उपशान्ताय नमः ।
  • ॐ पुराणाय नमः ।
  • ॐ पुण्यचञ्चवे नमः ।
  • ॐ ये नमः ।
  • ॐ कुरुकर्त्रे नमः ।
  • ॐ कुरुवासिने नमः ।
  • ॐ कुरुभूताय नमः ।
  • ॐ गुणौषधाय नमः ।
  • ॐ सर्वाशयाय नमः ।
  • ॐ दर्भचारिणे नमः ।
  • ॐ सर्वेषं प्राणिनां पतये नमः ।
  • ॐ देवदेवाय नमः ।
  • ॐ सुखासक्ताय नमः ।
  • ॐ सते नमः ।
  • ॐ असते नमः ।
  • ॐ सर्वरत्नविदे नमः ।
  • ॐ कैलासगिरिवासिने नमः ।
  • ॐ हिमवद्गिरिसंश्रयाय नमः ।
  • ॐ कूलहारिणे नमः ।
  • ॐ कुलकर्त्रे नमः ।
  • ॐ बहुविद्याय नमः ।
  • ॐ बहुप्रदाय नमः ।
  • ॐ वणिजाय नमः ।
  • ॐ वर्धकिने नमः ।
  • ॐ वृक्षाय नमः ।
  • ॐ वकिलाय नमः ।
  • ॐ चन्दनाय नमः ।
  • ॐ छदाय नमः ।
  • ॐ सारग्रीवाय नमः ।
  • ॐ महाजत्रवे नमः ।
  • ॐ अलोलाय नमः ।
  • ॐ महौषधाय नमः ।
  • ॐ सिद्धार्थकारिणे नमः ।
  • ॐ सिद्धार्थश्छन्दोव्याकरणोत्तराय नमः ।
  • ॐ सिंहनादाय नमः ।
  • ॐ सिंहदंष्ट्राय नमः ।
  • ॐ सिंहगाय नमः ।
  • ॐ सिंहवाहनाय नमः ।
  • ॐ प्रभावात्मने नमः ।
  • ॐ जगत्कालस्थालाय नमः ।
  • ॐ लोकहिताय नमः ।
  • ॐ तरवे नमः ।
  • ॐ सारञ्गाय नमः ।
  • ॐ नवचक्राङ्गाय नमः ।
  • ॐ केतुमालिने नमः ।
  • ॐ सभावनाय नमः ।
  • ॐ भूतालयाय नमः ।
  • ॐ भूतपतये नमः ।
  • ॐ अहोरात्राय नमः ।
  • ॐ अनिन्दिताय नमः ।
  • ॐ सर्वभूतानां वाहित्रे नमः ।
  • ॐ निलयाय नमः ।
  • ॐ विभवे नमः ।
  • ॐ भवाय नमः ।
  • ॐ अमोघाय नमः ।
  • ॐ संयताय नमः ।
  • ॐ अश्वाय नमः ।
  • ॐ भोजनाय नमः ।
  • ॐ प्राणधारणाय नमः ।
  • ॐ धृतिमते नमः ।
  • ॐ मतिमते नमः ।
  • ॐ दक्षाय नमः ।
  • ॐ सत्कृताय नमः ।
  • ॐ युगाधिपाय नमः ।
  • ॐ गोपालये नमः ।
  • ॐ गोपतये नमः ।
  • ॐ ग्रामाय नमः ।
  • ॐ गोचर्मवसनाय नमः ।
  • ॐ हरये नमः ।
  • ॐ हिरण्यबाहवे नमः ।
  • ॐ प्रवेशिनां गुहापालाय नमः ।
  • ॐ प्रकृष्टारये नमः ।
  • ॐ महाहर्शाय नमः ।
  • ॐ जितकामाय नमः ।
  • ॐ जितेन्द्रियाय नमः ।
  • ॐ गान्धाराय नमः ।
  • ॐ सुवासाय नमः ।
  • ॐ तपस्सक्ताय नमः ।
  • ॐ रतये नमः ।
  • ॐ नराय नमः ।
  • ॐ महागीताय नमः ।
  • ॐ महानृत्याय नमः ।
  • ॐ अप्सरोगणसेविताय नमः ।
  • ॐ महाकेतवे नमः ।
  • ॐ महाधातवे नमः ।
  • ॐ नैकसानुचराय नमः ।
  • ॐ चलाय नमः ।
  • ॐ आवेदनीयाय नमः ।
  • ॐ आदेशाय नमः ।
  • ॐ सर्वगन्धसुखाहवाय नमः ।
  • ॐ तोरणाय नमः ।
  • ॐ तारणाय नमः ।
  • ॐ वाताय नमः ।
  • ॐ परिधीने नमः ।
  • ॐ पतिखेचराय नमः ।
  • ॐ संयोगाय वर्धनाय नमः ।
  • ॐ वृद्धाय नमः ।
  • ॐ अतिवृद्धाय नमः ।
  • ॐ गुणाधिकाय नमः ।
  • ॐ नित्यमात्मसहायाय नमः ।
  • ॐ देवासुरपतये नमः ।
  • ॐ पतये नमः ।
  • ॐ युक्ताय नमः ।
  • ॐ युक्तबाहवे नमः ।
  • ॐ दिविसुपर्णोदेवाय नमः ।
  • ॐ आषाढाय नमः ।
  • ॐ सुषाढाय नमः ।
  • ॐ ध्रुवाय नमः ।
  • ॐ हरिणाय नमः ।
  • ॐ हराय नमः ।
  • ॐ आवर्तमानेभ्योवपुषे नमः ।
  • ॐ वसुश्रेष्ठाय नमः ।
  • ॐ महापथाय नमः ।
  • ॐ शिरोहारिणे नमः ।
  • ॐ सर्वलक्षणलक्षिताय नमः ।
  • ॐ अक्षाय रथयोगिने नमः ।
  • ॐ सर्वयोगिने नमः ।
  • ॐ महाबलाय नमः ।
  • ॐ समाम्नायाय नमः ।
  • ॐ अस्माम्नायाय नमः ।
  • ॐ तीर्थदेवाय नमः ।
  • ॐ महारथाय नमः ।
  • ॐ निर्जीवाय नमः ।
  • ॐ जीवनाय नमः ।
  • ॐ मन्त्राय नमः ।
  • ॐ शुभाक्षाय नमः ।
  • ॐ बहुकर्कशाय नमः ।
  • ॐ रत्नप्रभूताय नमः ।
  • ॐ रत्नाङ्गाय नमः ।
  • ॐ महार्णवनिपानविदे नमः ।
  • ॐ मूलाय नमः ।
  • ॐ विशालाय नमः ।
  • ॐ अमृताय नमः ।
  • ॐ व्यक्ताव्यक्ताय नमः ।
  • ॐ तपोनिधये नमः ।
  • ॐ आरोहणाय नमः ।
  • ॐ अधिरोहाय नमः ।
  • ॐ शीलधारिणे नमः ।
  • ॐ महायशसे नमः ।
  • ॐ सेनाकल्पाय नमः ।
  • ॐ महाकल्पाय नमः ।
  • ॐ योगाय नमः ।
  • ॐ युगकराय नमः ।
  • ॐ हरये नमः ।
  • ॐ युगरूपाय नमः ।
  • ॐ महारूपाय नमः ।
  • ॐ महानागहनाय नमः ।
  • ॐ वधाय नमः ।
  • ॐ न्यायनिर्वपणाय नमः ।
  • ॐ पादाय नमः ।
  • ॐ पण्डिताय नमः ।
  • ॐ अचलोपमाय नमः ।
  • ॐ बहुमालाय नमः ।
  • ॐ महामालाय नमः ।
  • ॐ शशिने हरसुलोचनाय नमः ।
  • ॐ विस्ताराय लवणाय कूपाय नमः ।
  • ॐ त्रियुगाय नमः ।
  • ॐ सफलोदयाय नमः ।
  • ॐ त्रिलोचनाय नमः ।
  • ॐ विषण्णाङ्गाय नमः ।
  • ॐ मणिविद्धाय नमः ।
  • ॐ जटाधराय नमः ।
  • ॐ बिन्दवे नमः ।
  • ॐ विसर्गाय नमः ।
  • ॐ सुमुखाय नमः ।
  • ॐ शराय नमः ।
  • ॐ सर्वायुधाय नमः ।
  • ॐ सहाय नमः ।
  • ॐ निवेदनाय नमः ।
  • ॐ सुखाजाताय नमः ।
  • ॐ सुगन्धाराय नमः ।
  • ॐ महाधनुषे नमः ।
  • ॐ गन्धपालिने भगवते नमः ।
  • ॐ सर्वकर्मणां उत्थानाय नमः ।
  • ॐ मन्थानाय बहुलवायवे नमः ।
  • ॐ सकलाय नमः ।
  • ॐ सर्वलोचनाय नमः ।
  • ॐ तलस्तालाय नमः ।
  • ॐ करस्थालिने नमः ।
  • ॐ ऊर्ध्वसंहननाय नमः ।
  • ॐ महते नमः ।
  • ॐ छत्राय नमः ।
  • ॐ सुछत्राय नमः ।
  • ॐ विरव्यातलोकाय नमः ।
  • ॐ सर्वाश्रयाय क्रमाय नमः ।
  • ॐ मुण्डाय नमः ।
  • ॐ विरूपाय नमः ।
  • ॐ विकृताय नमः ।
  • ॐ दण्डिने नमः ।
  • ॐ कुण्डिने नमः ।
  • ॐ विकुर्वणाय नमः ।
  • ॐ हर्यक्षाय नमः ।
  • ॐ ककुभाय नमः ।
  • ॐ वज्रिणे नमः ।
  • ॐ शतजिह्वाय नमः ।
  • ॐ सहस्रपादे नमः ।
  • ॐ सहस्रमुर्ध्ने नमः ।
  • ॐ देवेन्द्राय सर्वदेवमयाय नमः ।
  • ॐ गुरवे नमः ।
  • ॐ सहस्रबाहवे नमः ।
  • ॐ सर्वाङ्गाय नमः ।
  • ॐ शरण्याय नमः ।
  • ॐ सर्वलोककृते नमः ।
  • ॐ पवित्राय नमः ।
  • ॐ त्रिककुडे मन्त्राय नमः ।
  • ॐ कनिष्ठाय नमः ।
  • ॐ कृष्णपिङ्गलाय नमः ।
  • ॐ ब्रह्मदण्डविनिर्मात्रे नमः ।
  • ॐ शतघ्नीपाश शक्तिमते नमः ।
  • ॐ पद्मगर्भाय नमः ।
  • ॐ महागर्भाय नमः ।
  • ॐ ब्रह्मगर्भाय नमः ।
  • ॐ जलोद्भवाय नमः ।
  • ॐ गभस्तये नमः ।
  • ॐ ब्रह्मकृते नमः ।
  • ॐ ब्रह्मिणे नमः ।
  • ॐ ब्रह्मविदे नमः ।
  • ॐ ब्राह्मणाय नमः ।
  • ॐ गतये नमः ।
  • ॐ अनन्तरूपाय नमः ।
  • ॐ नैकात्मने नमः ।
  • ॐ स्वयम्भुव तिग्मतेजसे नमः ।
  • ॐ ऊर्ध्वगात्मने नमः ।
  • ॐ पशुपतये नमः ।
  • ॐ वातरंहाय नमः ।
  • ॐ मनोजवाय नमः ।
  • ॐ चन्दनिने नमः ।
  • ॐ पद्मनालाग्राय नमः ।
  • ॐ सुरभ्युत्तरणाय नमः ।
  • ॐ नराय नमः ।
  • ॐ कर्णिकारमहास्रग्विणे नमः ।
  • ॐ नीलमौलये नमः ।
  • ॐ पिनाकधृते नमः ।
  • ॐ उमापतये नमः ।
  • ॐ उमाकान्ताय नमः ।
  • ॐ जाह्नवीभृते नमः ।
  • ॐ उमाधवाय नमः ।
  • ॐ वराय वराहाय नमः ।
  • ॐ वरदाय नमः ।
  • ॐ वरेण्याय नमः ।
  • ॐ सुमहास्वनाय नमः ।
  • ॐ महाप्रसादाय नमः ।
  • ॐ दमनाय नमः ।
  • ॐ शत्रुघ्ने नमः ।
  • ॐ श्वेतपिङ्गलाय नमः ।
  • ॐ प्रीतात्मने नमः ।
  • ॐ परमात्मने नमः ।
  • ॐ प्रयतात्माने नमः ।
  • ॐ प्रधानधृते नमः ।
  • ॐ सर्वपार्श्वमुखाय नमः ।
  • ॐ त्र्यक्षाय नमः ।
  • ॐ धर्मसाधारणो वराय नमः ।
  • ॐ चराचरात्मने नमः ।
  • ॐ सूक्ष्मात्मने नमः ।
  • ॐ अमृताय गोवृषेश्वराय नमः ।
  • ॐ साध्यर्षये नमः ।
  • ॐ वसुरादित्याय नमः ।
  • ॐ विवस्वते सवितामृताय नमः ।
  • ॐ व्यासाय नमः ।
  • ॐ सर्गाय सुसङ्क्षेपाय विस्तराय नमः ।
  • ॐ पर्यायोनराय नमः ।
  • ॐ ऋतवे नमः ।
  • ॐ संवत्सराय नमः ।
  • ॐ मासाय नमः ।
  • ॐ पक्षाय नमः ।
  • ॐ सङ्ख्यासमापनाय नमः ।
  • ॐ कलाभ्यो नमः ।
  • ॐ काष्ठाभ्यो नमः ।
  • ॐ लवेभ्यो नमः ।
  • ॐ मात्राभ्यो नमः ।
  • ॐ मुहूर्ताहः क्षपाभ्यो नमः ।
  • ॐ क्षणेभ्यो नमः ।
  • ॐ विश्वक्षेत्राय नमः ।
  • ॐ प्रजाबीजाय नमः ।
  • ॐ लिङ्गाय नमः ।
  • ॐ आद्याय निर्गमाय नमः ।
  • ॐ सते नमः ।
  • ॐ असते नमः ।
  • ॐ व्यक्ताय नमः ।
  • ॐ अव्यक्ताय नमः ।
  • ॐ पित्रे नमः ।
  • ॐ मात्रे नमः ।
  • ॐ पितामहाय नमः ।
  • ॐ स्वर्गद्वाराय नमः ।
  • ॐ प्रजाद्वाराय नमः ।
  • ॐ मोक्षद्वाराय नमः ।
  • ॐ त्रिविष्टपाय नमः ।
  • ॐ निर्वाणाय नमः ।
  • ॐ ह्लादनाय नमः ।
  • ॐ ब्रह्मलोकाय नमः ।
  • ॐ परायै गत्यै नमः ।
  • ॐ देवासुर विनिर्मात्रे नमः ।
  • ॐ देवासुरपरायणाय नमः ।
  • ॐ देवासुरगुरवे नमः ।
  • ॐ देवाय नमः ।
  • ॐ देवासुर नमस्कृताय नमः ।
  • ॐ देवासुर महामात्राय नमः ।
  • ॐ देवासुर गणाश्रयाय नमः ।
  • ॐ देवासुरगणाध्यक्षाय नमः ।
  • ॐ देवासुर गणागृण्यै नमः ।
  • ॐ देवातिदेवाय नमः ।
  • ॐ देवर्शये नमः ।
  • ॐ देवासुरवरप्रदाय नमः ।
  • ॐ देवासुरेश्वराय नमः ।
  • ॐ विश्वाय नमः ।
  • ॐ देवासुरमहेश्वराय नमः ।
  • ॐ सर्वदेवमयाय नमः ।
  • ॐ अचिन्त्याय नमः ।
  • ॐ देवतात्मने नमः ।
  • ॐ आत्मसम्भवाय नमः ।
  • ॐ उद्भिदे नमः ।
  • ॐ त्रिविक्रमाय नमः ।
  • ॐ वैद्याय नमः ।
  • ॐ विरजाय नमः ।
  • ॐ नीरजाय नमः ।
  • ॐ अमराय नमः ।
  • ॐ ईड्याय नमः ।
  • ॐ हस्तीश्वराय नमः ।
  • ॐ व्यघ्राय नमः ।
  • ॐ देवसिंहाय नमः ।
  • ॐ नरऋषभाय नमः ।
  • ॐ विबुधाय नमः ।
  • ॐ अग्रवराय नमः ।
  • ॐ सूक्ष्माय नमः ।
  • ॐ सर्वदेवाय नमः ।
  • ॐ तपोमयाय नमः ।
  • ॐ सुयुक्ताय नमः ।
  • ॐ शिभनाय नमः ।
  • ॐ वज्रिणे नमः ।
  • ॐ प्रासानां प्रभवाय नमः ।
  • ॐ अव्ययाय नमः ।
  • ॐ गुहाय नमः ।
  • ॐ कान्ताय नमः ।
  • ॐ निजाय सर्गाय नमः ।
  • ॐ पवित्राय नमः ।
  • ॐ सर्वपावनाय नमः ।
  • ॐ शृङ्गिणे नमः ।
  • ॐ शृङ्गप्रियाय नमः ।
  • ॐ बभ्रुवे नमः ।
  • ॐ राजराजाय नमः ।
  • ॐ निरामयाय नमः ।
  • ॐ अभिरामाय नमः ।
  • ॐ सुरगणाय नमः ।
  • ॐ विरामाय नमः ।
  • ॐ सर्वसाधनाय नमः ।
  • ॐ ललाटाक्षाय नमः ।
  • ॐ विश्वदेवाय नमः ।
  • ॐ हरिणाय नमः ।
  • ॐ ब्रह्मवर्चसाय नमः ।
  • ॐ स्थावराणां पतये नमः ।
  • ॐ नियमेन्द्रियवर्धनाय नमः ।
  • ॐ सिद्धार्थाय नमः ।
  • ॐ सिद्धभूतार्थाय नमः।
  • ॐ अचिन्त्याय नमः ।
  • ॐ सत्यव्रताय नमः ।
  • ॐ शुचये नमः ।
  • ॐ व्रताधिपाय नमः ।
  • ॐ परस्मै नमः ।
  • ॐ ब्रह्मणे नमः ।
  • ॐ भक्तानां परमायै गतये नमः ।
  • ॐ विमुक्ताय नमः ।
  • ॐ मुक्ततेजसे नमः ।
  • ॐ श्रीमते नमः ।
  • ॐ श्रीवर्धनाय नमः ।
  • ॐ जगते नमः ।
  • ॥ ॐ तत्सत् ॥

शिव सहस्त्रनाम पढ़ने के फायदे (benefits) क्या है, भगवान शिव को कैसे प्रसन्न करे |

महाशिवरात्रि, श्रावण मास, सोमवार और प्रदोष पर इनका पाठ हर तरह की परेशानियां दूर करता है। अगर आपके के जीवन मे कोई रोग है वो ठीक हो जाता है। जैसे – डिप्रेसन, हर्ट, धन न होना, अगर जिनके घर में बच्चे नहीं हो रहे तो उसे शिव सहस्त्रनाम स्त्रोत का पाठ जरूर करना चाहिए।

धन प्राप्ति के लिए भी शिव सहस्त्रनाम स्त्रोत का पाठ करना चाहिए। जिनके करियर में उन्नति हीं हो रही हो या वो ज़िन्दगी में फैसला नहीं ले पा रहे हो तो उन्हें भी शिव सहस्त्रनाम स्त्रोत का पाठ करना चाहिए। अगर कुंडली में चन्द्रमा कमजोर हो तो शिव सहस्त्रनाम स्त्रोत का पाठ करने से उसके कुंडली में चंद्र देव खुश हो जाते है और शुभ फल देने लगते है।

Post a Comment

0 Comments